||Sundarakanda ||

|| Sarga 60||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha ṣaṣṭitamassargaḥ||

tasya tadvacanaṁ śrutvā vālisūnurabhāṣata|
ayuktaṁ tu vinā dēvīṁ dr̥ṣṭavadbhiśca vānarāḥ||1||
samīpaṁ gantumasmābhī rāghavasya mahātmanaḥ|

dr̥ṣṭādēvī na cā:':'nītā iti tatra nivēdanam||2||
ayuktamiva paśyāmi bhavadbhiḥ khyātavikramaiḥ|

na hi naḥ plavanē kaścinnāpi kaścitparākramē||
tulyaḥ sāmaradaityēṣu lōkēṣu harisattamāḥ||3||

jitvā laṁkāṁ sarakṣaughāṁ hatyā taṁ rāvaṇaṁ raṇē
sītāmādāya gachchāmaḥsiddhārthā hr̥ṣṭamānasā ||4||

tēṣvēvaṁ hatavīrēṣu rākṣasēṣu hanūmatā|
kimanyadatrakartavyaṁ gr̥hītvā yāma jānakīṁ||5||

rāmalakṣmaṇayōrmadhyē nyasyāma janakātmajām|
kiṁvyalīkaistu tān sarvān vānarān vānararṣabhān||6||

vayamēva hi gatvā tān hatvā rākṣasapuṁgavān|
rāghavaṁ draṣṭumarhāmaḥ sugrīvaṁ saha lakṣmaṇam||7||

tamēvaṁ kr̥tasaṁkalpaṁ jāmbavān harisattamaḥ|
uvāca paramaprītō vākyamarthavadarthavit||8||

naiṣā buddhirmahābuddhē yadbravīṣu mahākapē|
vicētuṁ vayamājñaptā dakṣiṇāṁ diśamuttamām||9||

nānētuṁ kapirājēna naiva rāmēṇa dhīmatā|
kathaṁcinnirjitāṁ sītāṁ asmābhirnābhirōcayēt||10||

rāghavō nr̥paśārdūlaḥ kulaṁ vyapadiśan svakam|
pratijñāya svayaṁ rājā sītā vijayamagrataḥ||11||

sarvēṣāṁ kapimukhyānāṁ kathaṁ mithyā kariṣyati|
viphalaṁ karma ca kr̥taṁ bhavēt tuṣṭirna tasya ca||
vr̥thā ca darśitaṁ vīryaṁ bhavēdvānarapuṁgavāḥ||12||

tasmādgacchāma vai sarvē yatra rāmaḥ sa lakṣmaṇaḥ|
sugrīvaśca mahātējāḥ kāryasya nivēdanē||13||

na tāvadēṣā mati rakṣamānō yathā bhavānpaśyati rājaputtra|
yathā tu rāmasya matirniviṣṭā tathā bhavānpaśyatu kāryasiddhim||14||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ṣaṣṭitamassargaḥ ||

|| Om tat sat ||